गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् भजन लिरिक्स।

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् भजन लिरिक्स।

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम् भजन लिरिक्स।

।। श्री हरिनाम माला स्तोत्र ।।

गोविन्दं गोकुलानन्दं गोपालं गोपिवल्लभम्।
गोवर्धनोद्धरं धीरं तं वन्दे गोमतीप्रियम्।1।

नारायणं निराकारं नरवीरं नरोत्तमम्।
नृसिंहं नागनाथं च तं वन्दे नरकान्तकम्।2।


पीताम्बरं पद्मनाभं पद्माक्षं पुरुषोत्तमम्।
पवित्रं परमानन्दं तं वन्दे परमेश्वरम्।।4।

राघवं रामचन्द्रं च रावणारिं रमापतिम्।
राजीवलोचनं रामं तं वन्दे रघुनन्दनम्।।5।


वामनं विश्वरूपं च वासुदेवं च विठ्ठलम्।
विश्वेश्वरं विभुं व्यासं तं वन्दे वेदवल्लभम्।6।

दामोदरं दिव्यसिंहं दयालुं दीननायकम्।
दैत्यारिं देवदेवेशं तं वन्दे देवकीसुतम्।7।


मुरारिं माधवं मत्स्यं मुकुन्दं मुष्टिमर्दनम्।
मुञ्जकेशं महाबाहुं तं वन्दे मधुसूदनम्।8।

केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम्।
कौमोदकीधरं कृष्णं तं वन्दे कौरवान्तकम्।9।


भूधरं भुवनानन्दं भूतेशं भूतनायकम्।
भावनैकं भुजंगेशं तं वन्दे भवनाशनम्।10।

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम्।
जामदग्न्यं परं ज्योतिस्तं वन्दे जलशायिनम्।11।


चतुर्भुजं चिदानन्दं मल्लचाणूरमर्दनम्।
चराचरगतं देवं तं वन्दे चक्रपाणिनम्।12।

श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदम्।
श्रीवत्सलधरं सौम्यं तं वन्दे श्रीसुरेश्वरम्।13।


योगीश्वरं यज्ञपतिं यशोदानन्ददायकम्।
यमुनाजलकल्लोलं तं वन्दे यदुनायकम्।14।

शालिग्रामशिलाशुद्धं शंखचक्रोपशोभितम्।
सुरासुरैः सदा सेव्यं तं वन्दे साधुवल्लभम्।15।


त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम्।
त्रिस्थलं तीर्थराजेन्द्रं तं वन्दे तुलसीप्रियम्।16।

अनन्तमादिपुरुषं अच्युतं च वरप्रदम्।
आनन्दं च सदानन्दं तं वन्दे चाघनाशनम्।17।


लीलया धृतभूभारं लोकसत्त्वैकवन्दितम्।
लोकेश्वरं च श्रीकान्तं तं वन्दे लक्षमणप्रियम्।18।

हरिं च हरिणाक्षं च हरिनाथं हरप्रियम्।
हलायुधसहायं च तं वन्दे हनुमत्पतिम्।19।

हरिनामकृतामाला पवित्रा पापनाशिनी।
बलिराजेन्द्रेण चोक्त्ता कण्ठे धार्या प्रयत्नतः।20।

।। इति महाबलिप्रोक्तं श्रीहरि नाममाला स्तोत्रम् सम्पूर्णम् ।।

स्तोत्र पाठ का फल-
राजा महाबली द्वारा रचित भगवान विष्णु के पवित्र नामों की माला, जिसे मनुष्य अपने में धारण कर लेता है, अर्थात उठते, बैठते, सोते या काम करते समय भी इसका जप करता रहता है; उसके सभी पाप नष्ट हो जाते हैं और उसे सभी सांसारिक इच्छाओं के साथ मोक्ष की प्राप्ति होती है।

कृष्ण गोविन्द गोविन्द गोपाल नन्दलाल हिंदी भजन

https://youtu.be/sDDDGyHmH34

श्री कृष्ण शरणम मम भजन हिंदी लिरिक्स

रोती हुई आँखों को मेरे श्याम हंसाते हैं भजन

एक कोर कृपा की करदो स्वामिनी श्री राधे हिंदी भजनमेरी विनती यही है राधा रानी हिंदी भजन लिरिक्स
मुरली मनोहर गोविंद गिरधर नमामि कृष्णम् नमामि कृष्णम् लिरिक्सएक तू जो मिला सारी दुनिया मिली भजन लिरिक्स

Leave a Reply